B 368-12 Darśapaurṇamāsahautra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/12
Title: Darśapaurṇamāsahautra
Dimensions: 24.9 x 11.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1853
Acc No.: NAK 5/4615
Remarks:
Reel No. B 368-12 Inventory No. 16242
Title Āśvalāyanoktadarśapaurṇamāsahautra
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 11.7 cm
Folios 13
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā.da.hau. and in the lower right-hand margin under the word rāma
Date of Copying (VS) 1853 ŚS 1718
Place of Deposit NAK
Accession No. 5/4615
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
athāśvalāyanadarśapaurṇamāsahautraprayogaprāraṃbhaḥ || ||
hotare3 hiºº ity ukteºº prāg udagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya dakṣiṇāvṛd vihāraṃ prapadyate pūrvoṇotkaram apareṇa praṇītā idhmaṃ apareṇāpraṇīte cātvālaṃ cātvālavat svetat tīrthaṃ ity ācakṣyate tasya nityāḥ prāṃcaś ceṣṭā aṃkadhāraṇā ca yajñopavīta śauce ca vihārād avyāvṛttiś ca tatra cet karmaikāṅgavacane dakṣiṇaṃ pratīyād anādeśe || (fol. 1v1–5)
End
idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ |
samūlha(!)m asya pāṃ(!)sure svāhā || bhūḥ svāhāḥ || bhuvaḥ svāhāḥ || svaḥ svāhā || bhūrbhuvaḥ svaḥ svāhā || iti hutvā || saṃsthājapenopasthāpaya(!) tīrthena niṣkramyāniyamaḥ oṃ ca me svaraś ca me yajñopacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ || (fol. 12v5–9)
Colophon
iti saṃsthājapa iti hotuḥ || || ity āśvalāyanadarśapaurṇamāsahautraṃ samāptaṃ || || samvat || 18 || 53 || śake || 17 || 18 || margasīrrarṣa(!) suda cataratī(!) 4 || || (fol. 12v9–13r1)
Microfilm Details
Reel No. B 368/12
Date of Filming 21-11-1972
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-07-2009
Bibliography