B 368-12 Darśapaurṇamāsahautra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/12
Title: Darśapaurṇamāsahautra
Dimensions: 24.9 x 11.7 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1853
Acc No.: NAK 5/4615
Remarks:


Reel No. B 368-12 Inventory No. 16242

Title Āśvalāyanoktadarśapaurṇamāsahautra

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 11.7 cm

Folios 13

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā.da.hau. and in the lower right-hand margin under the word rāma

Date of Copying (VS) 1853 ŚS 1718

Place of Deposit NAK

Accession No. 5/4615

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athāśvalāyanadarśapaurṇamāsahautraprayogaprāraṃbhaḥ || ||

hotare3 hiºº ity ukteºº prāg udagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya dakṣiṇāvṛd vihāraṃ prapadyate pūrvoṇotkaram apareṇa praṇītā idhmaṃ apareṇāpraṇīte cātvālaṃ cātvālavat svetat tīrthaṃ ity ācakṣyate tasya nityāḥ prāṃcaś ceṣṭā aṃkadhāraṇā ca yajñopavīta śauce ca vihārād avyāvṛttiś ca tatra cet karmaikāṅgavacane dakṣiṇaṃ pratīyād anādeśe || (fol. 1v1–5)

End

idaṃ viṣṇur vicakrame tredhā nidadhe padaṃ |

samūlha(!)m asya pāṃ(!)sure svāhā || bhūḥ svāhāḥ || bhuvaḥ svāhāḥ || svaḥ svāhā || bhūrbhuvaḥ svaḥ svāhā || iti hutvā || saṃsthājapenopasthāpaya(!) tīrthena niṣkramyāniyamaḥ oṃ ca me svaraś ca me yajñopacate namaś ca | yatte nyūnaṃ tasmai ta upayattetiriktaṃ tasmai te namaḥ || (fol. 12v5–9)

Colophon

iti saṃsthājapa iti hotuḥ || || ity āśvalāyanadarśapaurṇamāsahautraṃ samāptaṃ || || samvat || 18 || 53 || śake || 17 || 18 || margasīrrarṣa(!) suda cataratī(!) 4 || || (fol. 12v9–13r1)

Microfilm Details

Reel No. B 368/12

Date of Filming 21-11-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-07-2009

Bibliography